ePUB, ई-पुस्तकस्य च निर्माणम्
 अन्तर्जालपृष्ठाय मानक-पीडीएफ-निर्माणम्
 RTL भाषाया: समर्थनम्
 स्वचालितस्वरूपणं प्रारूपणं च
- विषय-सूचीसृजनम्
- पुस्तकस्य शीर्षकेण लेखकस्य नाम्ना च सह शीर्षलेखस्य सम्मेलनम्
- स्वचालितपृष्ठक्रमांकनम्
 मूलसंपादकीयसुविधाः
 - अक्षराणाम् आकारस्य शैल्याश्च उपरि नियंत्रणम्
 - चित्रस्य नियोजनं 'बुलट' सूची एवं च हायपरलिंक्स् चेत्यनयोः
- कोडब्लॉक,ब्लाक्वाट्स एवंच विशेषवर्णानां नियोजनम्
 - केनवा इत्युपरि कलाकृति:
 उन्नताः सम्पादकविशेषताः
 - विशेषपात्रयोजनम्
 - अक्षरसहाय्यम्
 मुद्रीयताम्- PDFs इति सिद्धम्
 2 पक्षीयं PDF निर्माणम्
 - स्वचलितरिक्तपत्राणां प्रेषणं यत् नवीन पाठा:सर्वदा पुस्तकस्य दक्षिणे भागे प्रारम्भः जातः
 श्वेतांकनम्
 - MagicAuthor निर्यातितकार्येषु ऐन्द्रजालिकलेखकस्य पाठ: शीर्षकश्च: न भवति
 समर्थनपूर्णं कार्यम्
  पुनः सामग्रीप्रापणम्
  गूगल-प्ले-बुक-स्टोर-मध्ये प्रकाशनम्
 - प्रतिवर्षं 12 ई-पुस्तकानां प्रकाशनम् 
 विपणन घटीफलक