eBook formats

अस्माकं MagicAuthor.com इति स्थानके स्वप्रकाशनेन ई-ग्रन्थेन सह एकः लेखकः, एकः प्रकाशकः, एकः पुस्तकवितरकः उत वा एकः विक्रेता चेत्येषां मघ्ये सीमानःअविश्वसनीयरूपेणशीघ्रमेव संकुचिताः भविष्यन्ति ।

इलेक्ट्रॉनिक पुस्तकं ईबुक च मुद्रितपुस्तकस्य डिजिटल संस्करणमेव । ई बुक ePUB PDF रूपेण च निर्मातुं शक्यते । ePUB उद्योगस्य मानकरूपं वर्तते यत् '.epub' इत्यस्य फ़ाइल एक्शटेंशन इत्यस्य उपयोगं करोति । इलेक्ट्रॉनिक प्रकाशनस्य संक्षिप्तं रूपमिदम् अनेकै: पाठकैश्च समर्थितम् । अपि च सर्वेषु डिजिटल उपकरणेषु संगत सॉफ्टवेयर समुपलभ्यन्ते । अस्माकं ePUB प्रारूपस्य पुस्तकानि एंड्रॉइड स्मार्टफोन उपरि उपलब्धपुस्तकानि एप माध्यमेन सह एप्पल iPhones, iPads iBooks एप माध्यमेन उद्घाटितुं शक्यते

निश्चप्रचं, सार्वजनिकं डोमेन मध्ये उपयुज्यमानं सामान्यप्रारूपं PDF वर्तते यत् '.pdf' फ़ाइल एक्सटेंशन इत्यस्य उपयोगं करोति । समे$पि स्मार्टफोन PDF फ़ाइल उद्घाटितुमर्हा: । ePUB PDF इत्यनयो: मध्ये मुख्यभेद: तस्य पठनानुभवे एव । ePUB इत्यस्य पठने वार्धक्यम् । ePUB मूलतः एकं री फ्लोएबल html टेक्स्ट वर्तते यत् स्क्रीन उपरि समुचितं भवति । एतत् पाठकेभ्य: स्क्रीन जूम इन / आउट उत क्षैतिज स्क्रोल विनैव टेक्स्ट पठितुं सामर्थ्यं प्रददाति ।

PDF इत्यस्य लाभःअयम् अस्ति यत् वर्णस्य पृष्ठानां प्रारूपं निश्चितम् अस्ति एवं इत्यस्य कृते ePub पंजिकायाः स्थाने PDF पंजिकायाः टंकणं सरलतया भवति. अतः य: पाठक: यं पुस्तकं पठितुमिच्छति सः: टंकणस्य कृते पठनस्य कृते च ई-पुस्तकस्य विकल्पं चिनुताम्

MOBIति (ePUB) ई-पब्पंजिकास्वरूपस्य किंचित् संशोधितं संस्करणमस्ति अमेज़न माध्यमेन सर्वेषां ज्वलनशीलोपकरणानाम् उपयोगः भवति। किंडल-उपयोगकर्ता MOBIना सह ePUB-पंजिकायाः स्वरुपपुस्तकानां उपयोगं कर्तुं शक्नोति

MagicAuthor.com इत्यत्र ePUB ,pdf ,html सर्वेषु रूपेषु ई-पुस्तकंनिर्मातुं भवतां सहाय्यम् आचराम: । निर्मितपंजिकायाः भवन्तः यथेच्छन्ति तथा उपयोगं कर्तुं शक्नुवन्ति । डाऊनलोड कृत्वा स्वस्य पार्श्वे स्थापयितुं शक्नुवन्ति , अन्यस्मिन् ई कॉमर्स प्लेटफॉर्म उत स्वस्य वेबसाइट उपर्यपि अपलोड कर्तुमर्हा: । PDF पंजिका इत्येषां प्रकाशनम् अन्येभ्य: वितरणं कर्तुमर्हा: भवन्तः। किमपि कर्तुं स्वतन्त्रा: । वयं भवतां लेखकयात्रायै अपेक्षितोपकरणै: प्रविधिभिश्च सह सामर्थ्यं प्रदद्म: ।