Frequently Asked Questions

स्वेप्सितायां भाषायां टंकणं कथं कुर्यात्?

स्वेप्सितायां भाषायां टंकयितुं क्रोम-ब्राउजर्-प्रयोक्तव्यम् उत वा गूगल-प्लग-इन् स्थापयतु अत्र त्वरितशिक्षकं वीक्ष्य क्रोम-ब्राउजर्- इत्युपरिगूगल- निविष्टपद्धत्याः प्रयोगं करोतु


गूगल-क्रीडाग्रन्थालये कथं स्वपुस्तकं स्थापयितुं शक्यते?

गूगल-क्रीडापुस्तकविपण्यांस्वस्य ई-पुस्तकानिस्थापयितुं/प्रकाशयितुं च कर भवता 'SUPER' योजनायाः सदस्यता ग्रहीतव्या ।


मम ई-पुस्तकानाम्अवहरः आयश्च किं भविष्यति, अहं कदा धनं लप्स्ये?

वयं 'डैशबोर्ड' इत्यस्य पृष्ठम् अद्यतनं कृत्वा मासस्य ई-संदेशसूचनामाध्यमेन अपि पुस्तकानां विक्रयणमुपरि सुरक्षायै ध्यानं दत्त्वा सहाय्यं करिष्यामः। लेखकस्य अवहरः गूगल इत्यस्य नियमानुसारं परिभाषितं कृतं वर्तते प्रत्येकं मासान्ते च भुगतानं भविष्यति ।


अन्यस्य कस्यचन अपिज्ञानाय सहायतायै वा कृपया [email protected] इत्यत्र सम्पर्कं करोतु ।